११.४९
मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य ॥
Summary Let there be no distress and no bewilderment in you by seeing this terrific and violent form of Mine; being free from fear, cheerful at heart, behold again this form of Mine which is the same [as before].
पदच्छेदः
मामा (अव्ययः)
तेत्वद् (६.१)
व्यथाव्यथा (१.१)
मामा (अव्ययः)
(अव्ययः)
विमूढभावोविमूढ (√वि-मुह् + क्त)–भाव (१.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रूपंरूप (२.१)
घोरमीदृङ्ममेदम्घोर (२.१)–ईदृश् (२.१)–मद् (६.१)–इदम् (२.१)
व्यपेतभीःव्यपेत (√व्यप-इ + क्त)–भी (१.१)
प्रीतमनाःप्रीत (√प्री + क्त)–मनस् (१.१)
पुनस्त्वंपुनर् (अव्ययः)–त्वद् (१.१)
तदेवतद् (२.१)–एव (अव्ययः)
मेमद् (६.१)
रूपमिदंरूप (२.१)–इदम् (२.१)
प्रपश्यप्रपश्य (√प्र-पश् लोट् म.पु. )
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मा तेव्य था मावि मू भा वो
दृ ष्ट्वा रू पं घो मी दृङ्म मे दम्
व्य पे भीः प्री नाःपु स्त्वं
दे मे रूमि दंप्रश्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.