११.५०
इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा ॥
Summary Having said to Arjuna as above, Vasudeva revealed His own tiny form; assuming His gentle body once again, the Mighty Soul (Krsna) consoled the frightened Arjuna.
पदच्छेदः
इत्यर्जुनंइति (अव्ययः)–अर्जुन (२.१)
वासुदेवस्तथोक्त्वावासुदेव (१.१)–तथा (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
स्वकंस्वक (२.१)
रूपंरूप (२.१)
दर्शयामासदर्शयामास (√दर्शय् प्र.पु. एक.)
भूयःभूयस् (अव्ययः)
आश्वासयामासआश्वासयामास (√आ-श्वासय् प्र.पु. एक.)
(अव्ययः)
भीतमेनंभीत (√भी + क्त, २.१)–एनद् (२.१)
भूत्वाभूत्वा (√भू + क्त्वा)
पुनःपुनर् (अव्ययः)
सौम्यवपुर्महात्मासौम्य–वपुस् (१.१)–महात्मन् (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
त्यर्जु नं वासु देस्त थो क्त्वा
स्व कं रू पंर्श या मा भू यः
श्वा या मा भी मे नं
भू त्वापु नः सौम्य पुर्म हा त्मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.