१२.१
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥
Summary Arjuna said Those devotees who, being constantly attached [to You], worship You thus; and also those who [worship] the motionless Unmanifest-of these who who are the best knowers of Yoga ?
पदच्छेदः
एवंएवम् (अव्ययः)
सततयुक्तासतत–युक्त (√युज् + क्त, १.३)
येयद् (१.३)
भक्तास्त्वांभक्त (१.३)–त्वद् (२.१)
पर्युपासतेपर्युपासते (√पर्युप-आस् लट् प्र.पु. बहु.)
येयद् (१.३)
चाप्यक्षरमव्यक्तं (अव्ययः)–अपि (अव्ययः)–अक्षर (२.१)–अव्यक्त (२.१)
तेषांतद् (६.३)
के (१.३)
योगवित्तमाःयोग–वित्तम (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वं यु क्ता ये
क्ता स्त्वांर्यु पा ते
ये चा प्यक्ष व्य क्तं
ते षां के यो वित्त माः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.