११.५५
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥
Summary He, who performs actions for [attaining] Me; who regards Me as his supreme goal; who is devoted to Me; who is free from attachment; and who is free from hatred towards all beings-he attains me, O son of Pandu !
पदच्छेदः
मत्कर्मकृन्मत्परमोमद्–कर्मन्–कृत् (१.१)–मद्–परम (१.१)
मद्भक्तःमद्–भक्त (१.१)
सङ्गवर्जितःसङ्ग–वर्जित (√वर्जय् + क्त, १.१)
निर्वैरःनिर्वैर (१.१)
सर्वभूतेषुसर्व–भूत (७.३)
यःयद् (१.१)
तद् (१.१)
मामेतिमद् (२.१)–एति (√इ लट् प्र.पु. एक.)
पाण्डवपाण्डव (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्कर्म कृ न्मत्प मो
द्भ क्तःङ्गर्जि तः
नि र्वै रःर्व भू तेषु
यः मा मेति पाण्ड
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.