१२.३
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥
Summary Those, who contemplate on the Unmanifest, Which is motionless, undefinable, all-pervading, unthinkable, peaklike, unmoving and fixed;
पदच्छेदः
येयद् (१.३)
त्वक्षरमनिर्देश्यमव्यक्तंतु (अव्ययः)–अक्षर (२.१)–अनिर्देश्य (२.१)–अव्यक्त (२.१)
पर्युपासतेपर्युपासते (√पर्युप-आस् लट् प्र.पु. एक.)
सर्वत्रगमचिन्त्यंसर्वत्रग (२.१)–अचिन्त्य (२.१)
(अव्ययः)
कूटस्थमचलंकूटस्थ (२.१)–अचल (२.१)
ध्रुवम्ध्रुव (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये त्वक्ष नि र्देश्य
व्य क्तंर्यु पा ते
र्वत्र चि न्त्यं
कूस्थ लंध्रु वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.