१२.४
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥
Summary Who, by restraining properly the group of sense-organs have eanimity at all stages, and find pleasure in the welfare of all beings - they attain nothing but Me.
पदच्छेदः
संनियम्येन्द्रियग्रामंसंनियम्य (√संनि-यम् + ल्यप्)–इन्द्रिय–ग्राम (२.१)
सर्वत्रसर्वत्र (अव्ययः)
समबुद्धयःसम–बुद्धि (१.३)
छिन्नद्वैधाछिन्न (√छिद् + क्त)–द्वैध (१.३)
यतात्मानःयत (√यम् + क्त)–आत्मन् (१.३)
सर्वभूतहितेसर्व–भूत–हित (७.१)
रताःरत (√रम् + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
संनि म्येन्द्रि ग्रा मं
र्वत्र बुद्ध यः
ते प्राप्नुन्ति मा मे
र्व भूहि ते ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.