१३.२१
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥
Summary For, the Soul, seated on the Material Cause, enjoys the Strands born of the Material Cause; His attachment to the Strands is the cause for his births in the good and evil wombs.
पदच्छेदः
पुरुषःपुरुष (१.१)
प्रकृतिस्थोप्रकृति–स्थ (१.१)
हिहि (अव्ययः)
भुङ्क्तेभुङ्क्ते (√भुज् लट् प्र.पु. एक.)
प्रकृतिजान्गुणान्प्रकृति–ज (२.३)–गुण (२.३)
कारणंकारण (१.१)
गुणसङ्गोगुण–सङ्ग (१.१)
ऽस्यइदम् (६.१)
सदसद्योनिजन्मसुसत् (√अस् + शतृ)–असत्–योनि–जन्मन् (७.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पुरु षःप्रकृ ति स्थोहि
भु ङ्क्तेप्रकृति जान्गु णान्
का णंगु ङ्गोऽस्य
द्योनिन्मसु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.