१३.२०
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
Summary In creating [the process of] cause-and-effect, the Material Cause is said to be the basis; and in experiencing pleasure and pain, the Soul is said to be the basis.
पदच्छेदः
कार्यकारणकर्तृत्वेकार्य–कारण–कर्तृ–त्व (७.१)
हेतुःहेतु (१.१)
प्रकृतिरुच्यतेप्रकृति (१.१)–उच्यते (√वच् प्र.पु. एक.)
पुरुषःपुरुष (१.१)
सुखदुःखानांसुख–दुःख (६.३)
भोक्तृत्वेभोक्तृ–त्व (७.१)
हेतुरुच्यतेहेतु (१.१)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कार्य का र्तृ त्वे
हे तुःप्रकृति रुच्य ते
पुरु षःसु दुः खा नां
भो क्तृ त्वे हेतु रुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.