१३.२३
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥
Summary He who knows, in this manner, the Soul and the Material Cause together with Strands-he is not born again, even though he behaves in different ways.
पदच्छेदः
यद् (१.१)
एवंएवम् (अव्ययः)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
पुरुषंपुरुष (२.१)
प्रकृतिंप्रकृति (२.१)
(अव्ययः)
गुणैःगुण (३.३)
सहसह (अव्ययः)
सर्वथासर्वथा (अव्ययः)
वर्तमानोवर्तमान (√वृत् + शानच्, १.१)
ऽपिअपि (अव्ययः)
तद् (१.१)
योगीयोगिन् (१.१)
मयिमद् (७.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वं वेत्तिपुरु षं
प्रकृ तिंगु णैः
र्व थार्त मा नोऽपि
भू योऽभि जा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.