१३.२४
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥
Summary [However] by means of meditation, certain persons (Yogis) perceive the Self as the Self in the self (the heart etc.); others by the knowledge-Yoga; and others by the action-Yoga.
पदच्छेदः
ध्यानेनात्मनिध्यान (३.१)–आत्मन् (७.१)
पश्यन्तिपश्यन्ति (√दृश् लट् प्र.पु. बहु.)
केचिदात्मानमात्मनाकश्चित् (१.३)–आत्मन् (२.१)–आत्मन् (३.१)
ज्ञानयोगेनज्ञान–योग (३.१)
सांख्यानांसांख्य (६.३)
कर्मयोगेनकर्मन्–योग (३.१)
योगिनाम्योगिन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ध्या ने नात्मनि श्यन्ति
केचि दा त्मा मात्म ना
न्ये सां ख्ये यो गे
र्म यो गे चा रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.