१३.३
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥
Summary What that Field is and of what nature it is; why it modifies, whence and what; and who he (the Field-sensitizer) is; and of what nature He is; listen to [all] that from Me collectively.
पदच्छेदः
तत्क्षेत्रंतद् (१.१)–क्षेत्र (१.१)
यच्चयद् (१.१)–च (अव्ययः)
यादृक्चयादृश् (१.१)–च (अव्ययः)
यद्विकारियद् (१.१)–विकारिन् (१.१)
यतश्चयतस् (अव्ययः)–च (अव्ययः)
यत्यद् (१.१)
तद् (१.१)
(अव्ययः)
योयद् (१.१)
यत्प्रभावश्चयद्–प्रभाव (१.१)–च (अव्ययः)
तत्समासेनतद् (२.१)–समासेन (अव्ययः)
मेमद् (६.१)
शृणुशृणु (√श्रु लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्क्षे त्रंच्च या दृक्च
द्वि कारिश्च यत्
योत्प्र भाश्च
त्स मा से मेशृणु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.