१३.२
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥
Summary O descendant of Bharata ! You should know Me to be also the Field-sensitizer in the Fields of all. The knowledge of the Field and the Field-sensitizer-that knowledge is [in fact] the understanding of Me.
पदच्छेदः
क्षेत्रज्ञंक्षेत्रज्ञ (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
मांमद् (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
सर्वक्षेत्रेषुसर्व–क्षेत्र (७.३)
भारतभारत (८.१)
क्षेत्रक्षेत्रज्ञयोर्ज्ञानंक्षेत्र–क्षेत्रज्ञ (६.२)–ज्ञान (१.१)
यत्तज्ज्ञानंयद् (१.१)–तद् (१.१)–ज्ञान (१.१)
मतंमत (√मन् + क्त, १.१)
मममद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्षे त्र ज्ञं चापि मां विद्धि
र्व क्षे त्रेषु भा
क्षे त्र क्षे त्रज्ञ यो र्ज्ञा नं
त्त ज्ज्ञा नं तं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.