१३.३०
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥
Summary When he perceives the [mutual] difference of beings as abiding in One, and its expansion from That alone, at that time he becomes the Brahman.
पदच्छेदः
यदायदा (अव्ययः)
भूतपृथग्भावमेकस्थमनुपश्यतिभूत–पृथग्भाव (२.१)–एकस्थ (२.१)–अनुपश्यति (√अनु-पश् लट् प्र.पु. एक.)
ततततस् (अव्ययः)
एवएव (अव्ययः)
(अव्ययः)
विस्तारंविस्तार (२.१)
ब्रह्मब्रह्मन् (२.१)
सम्पद्यतेसम्पद्यते (√सम्-पद् लट् प्र.पु. एक.)
तदातदा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा भूपृ ग्भा
मेस्थनुश्यति
वि स्ता रं
ब्रह्म संद्य ते दा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.