१३.२९
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥
Summary Whosoever views all actions as being performed (or all objects as being created), indeed by the Material Cause itself and at the same time views his own Self as non-performer (or non-creator) - he veiws properly.
पदच्छेदः
प्रकृतेःप्रकृति (६.१)
क्रियमाणानिक्रियमाण (√कृ + शानच्, २.३)
गुणैःगुण (३.३)
कर्माणिकर्मन् (२.३)
सर्वशःसर्वशस् (अव्ययः)
यःयद् (१.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
तथात्मानमकर्तारंतथा (अव्ययः)–आत्मन् (२.१)–अकर्तृ (२.१)
तद् (१.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र कृ त्यै र्माणि
क्रि मा णानिर्व शः
यःश्यति था त्मा
र्ता रंश्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.