१३.३२
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥
Summary Just as the all-pervading Ether is not stained because of its subtleness, in the same fashion the Self, abiding in the body everywhere, is not stained.
पदच्छेदः
यथायथा (अव्ययः)
सर्वगतंसर्व–गत (√गम् + क्त, १.१)
सौक्ष्म्यादाकाशंसौक्ष्म्य (५.१)–आकाश (१.१)
नोपलिप्यते (अव्ययः)–उपलिप्यते (√उप-लिप् प्र.पु. एक.)
सर्वत्रावस्थितोसर्वत्र (अव्ययः)–अवस्थित (√अव-स्था + क्त, १.१)
देहेदेह (७.१)
तथात्मातथा (अव्ययः)–आत्मन् (१.१)
नोपलिप्यते (अव्ययः)–उपलिप्यते (√उप-लिप् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थार्व तं सौ क्ष्म्या
दा का शं नो लिप्य ते
र्व त्रास्थि तो दे हे
था त्मा नो लिप्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.