१३.३३
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥
Summary Just as a single sun illumines this entire world, so also the Lord-of-the-Field illumines the entire Field, O descendant of Bharata !
पदच्छेदः
यथायथा (अव्ययः)
प्रकाशयत्येकःप्रकाशयति (√प्र-काशय् लट् प्र.पु. एक.)–एक (१.१)
कृत्स्नंकृत्स्न (२.१)
लोकमिमंलोक (२.१)–इदम् (२.१)
रविःरवि (१.१)
क्षेत्रंक्षेत्र (२.१)
क्षेत्रीक्षेत्रिन् (१.१)
तथातथा (अव्ययः)
कृत्स्नंकृत्स्न (२.१)
प्रकाशयतिप्रकाशयति (√प्र-काशय् लट् प्र.पु. एक.)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थाप्र का त्ये कः
कृ त्स्नं लोमि मं विः
क्षे त्रं क्षे त्री था कृ त्स्नं
प्र काति भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.