१३.५
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥
Summary The [five] great elements, the Egotism. The Intellect, the Unmanifest, and also the ten organs and the one (organ and the) five objects of the sense-organs;
पदच्छेदः
महाभूतान्यहंकारोमहाभूत (१.३)–अहंकार (१.१)
बुद्धिरव्यक्तमेवबुद्धि (१.१)–अव्यक्त (१.१)–एव (अव्ययः)
(अव्ययः)
इन्द्रियाणिइन्द्रिय (१.३)
दशैकंदशन् (१.१)–एक (१.१)
(अव्ययः)
पञ्चपञ्चन् (१.१)
चेन्द्रियगोचराः (अव्ययः)–इन्द्रिय–गोचर (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हा भू तान्य हं का रो
बुद्धि व्यक्त मे
न्द्रि याणि शै कं
ञ्च चेन्द्रि गो राः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.