१३.६
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥
Summary The desire, the hatred. the pleasure, the pain, the aggregate, the sensibility and the feeling of satisfaction (or self-?nd) : This, together with modification, is what is collectively called 'the Field, together with modification'.
पदच्छेदः
इच्छाइच्छा (१.१)
द्वेषःद्वेष (१.१)
सुखंसुख (१.१)
दुःखंदुःख (१.१)
संघातश्चेतनासंघात (१.१)–चेतना (१.१)
धृतिःधृति (१.१)
एतत्क्षेत्रंएतद् (१.१)–क्षेत्र (१.१)
समासेनसमासेन (अव्ययः)
सविकारमुदाहृतम् (अव्ययः)–विकार (१.१)–उदाहृत (√उदा-हृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्छा द्वे षःसु खं दुः खं
सं घा श्चे नाधृ तिः
त्क्षे त्रं मा से
वि कामु दाहृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.