१३.७
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥
Summary Absence of pride; absence of hypocricy; harm-lessness; patience; uprightness; service to the preceptor; purity [of mind and body]; steadfastness; self-control;
पदच्छेदः
अमानित्वमदम्भित्वमहिंसाअमानिन्–त्व (१.१)–अदम्भिन्–त्व (१.१)–अहिंसा (१.१)
क्षान्तिरार्जवम्क्षान्ति (१.१)–आर्जव (१.१)
आचार्योपासनंआचार्य–उपासन (१.१)
शौचंशौच (१.१)
स्थैर्यमात्मविनिग्रहःस्थैर्य (१.१)–आत्मन्–विनिग्रह (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा नित्व म्भित्व
हिं सा क्षान्ति रार्ज वम्
चा र्यो पा नं शौ चं
स्थैर्य मात्मवि निग्र हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.