१३.९
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
Summary Non-attachment; detachment towards [one's] children, wives, houses and the like; and a constant eal-mindedness on the occurrence of the desirable and the undesirable things;
पदच्छेदः
असक्तिरनभिष्वङ्गःअसक्ति (१.१)–अनभिष्वङ्ग (१.१)
पुत्रदारगृहादिषुपुत्र–दार–गृह–आदि (७.३)
नित्यंनित्यम् (अव्ययः)
(अव्ययः)
समचित्तत्वमिष्टानिष्टोपपत्तिषुसम–चित्त–त्व (१.१)–इष्ट (√इष् + क्त)–अनिष्ट–उपपत्ति (७.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ति भि ष्व ङ्गः
पुत्र दागृ हादिषु
नि त्यं चि त्तत्व
मि ष्टा नि ष्टोत्तिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.