१४.११
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥
Summary When the knowledge-light arises in all the gates in this body, then one should also know that the Sattva has increased predominantly.
पदच्छेदः
सर्वद्वारेषुसर्व–द्वार (७.३)
देहेदेह (७.१)
ऽस्मिन्प्रकाशइदम् (७.१)–प्रकाश (१.१)
उपजायतेउपजायते (√उप-जन् लट् प्र.पु. एक.)
ज्ञानंज्ञान (१.१)
यदायदा (अव्ययः)
तदातदा (अव्ययः)
विद्याद्विवृद्धंविद्यात् (√विद् विधिलिङ् प्र.पु. एक.)–विवृद्ध (√वि-वृध् + क्त, १.१)
सत्त्वमित्युतसत्त्व (१.१)–इति (अव्ययः)–उत (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व द्वा रेषु दे हेऽस्मि
न्प्र का जा ते
ज्ञा नं दा दा वि द्या
द्वि वृ द्धंत्त्व मित्यु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.