१४.१०
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥
Summary O descendant of Bharata ! The Sattva increases by overpowering the Rajas and the Tamas; the Rajas [increases by overpowering] the Sattva and the Tamas; and the Tamas does likewise [by overpowering] the Sattva and the Rajas.
पदच्छेदः
रजस्तमश्चाभिभूयरजस् (२.१)–तमस् (२.१)–च (अव्ययः)–अभिभूय (√अभि-भू + ल्यप्)
सत्त्वंसत्त्व (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
भारतभारत (८.१)
रजःरजस् (२.१)
सत्त्वंसत्त्व (२.१)
तमश्चैवतमस् (१.१)–च (अव्ययः)–एव (अव्ययः)
तमःतमस् (२.१)
सत्त्वंसत्त्व (२.१)
रजस्तथारजस् (१.१)–तथा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त श्चाभि भू
त्त्वंति भा
जः त्त्वं श्चै
मः त्त्वंस्त था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.