१४.१३
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥
Summary Greed, exertion, undertaking of actions, unrest, and craving-these are born when the Rajas increases predominantly, O chief of the Bharatas !
पदच्छेदः
अप्रकाशोअप्रकाश (१.१)
ऽप्रवृत्तिश्चअप्रवृत्ति (१.१)–च (अव्ययः)
प्रमादोप्रमाद (१.१)
मोहमोह (१.१)
एवएव (अव्ययः)
(अव्ययः)
रजस्येतानिरजस् (७.१)–एतद् (१.३)
जायन्तेजायन्ते (√जन् लट् प्र.पु. बहु.)
विवृद्धेविवृद्ध (√वि-वृध् + क्त, ७.१)
भरतर्षभभरत–ऋषभ (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र का शोऽप्र वृ त्तिश्च
प्र मा दो मो
स्ये तानि जा न्ते
वि वृ द्धेकुरुन्द
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.