१४.१४
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥
Summary But, if the body-bearer dies at the time when Sattva is on the increase, then he attains to the spotless worlds of those, who know the Highest.
पदच्छेदः
यदायदा (अव्ययः)
सत्त्वेसत्त्व (७.१)
प्रवृद्धेप्रवृद्ध (√प्र-वृध् + क्त, ७.१)
तुतु (अव्ययः)
प्रलयंप्रलय (२.१)
यातियाति (√या लट् प्र.पु. एक.)
देहभृत्देहभृत् (१.१)
तदोत्तमविदांतदा (अव्ययः)–उत्तम–विद् (६.३)
लोकानमलान्प्रतिपद्यतेलोक (२.३)–अमल (२.३)–प्रतिपद्यते (√प्रति-पद् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा त्त्वेप्र वृ द्धेतु
प्र यं याति दे भृत्
दोत्तवि दां लो का
लान्प्रतिद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.