१४.२३
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥
Summary He who, sitting like an unconcerned person, is not perturbed by the Strands; who is ignorant that the Strands exist; (or who remain simply aware that the Strands [alone] exist) who is not shaken;
पदच्छेदः
उदासीनवदासीनोउदासीन–वत् (अव्ययः)–आसीन (√आस् + क्त, १.१)
गुणैर्योगुण (३.३)–यद् (१.१)
(अव्ययः)
विचाल्यतेविचाल्यते (√वि-चालय् प्र.पु. एक.)
गुणागुण (१.३)
वर्तन्तवर्तन्ते (√वृत् लट् प्र.पु. बहु.)
इत्येवइति (अव्ययः)–एव (अव्ययः)
योयद् (१.१)
ऽवतिष्ठतिअवतिष्ठति (√अव-स्था लट् प्र.पु. एक.)
नेङ्गते (अव्ययः)–इङ्गते (√इङ्ग् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा सी दा सी नो
गु णै र्योवि चाल्य ते
गु णा र्तन्त त्ये
योऽव तिष्ठति नेङ्ग ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.