१४.२२
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥
Summary The Bhagavat said O son of Pandu ! He does niether abhor nor crave for illumination, and exertion, and delusion too, as and when they arise or cease to be.
पदच्छेदः
अप्रकाशोअप्रकाश (१.१)
ऽप्रवृत्तिश्चअप्रवृत्ति (१.१)–च (अव्ययः)
प्रमादोप्रमाद (१.१)
मोहमोह (१.१)
एवएव (अव्ययः)
(अव्ययः)
(अव्ययः)
द्वेष्टिद्वेष्टि (√द्विष् लट् प्र.पु. एक.)
सम्प्रवृत्तानिसम्प्रवृत्त (√सम्प्र-वृत् + क्त, २.३)
(अव्ययः)
निवृत्तानिनिवृत्त (√नि-वृत् + क्त, २.३)
काङ्क्षतिकाङ्क्षति (√काङ्क्ष् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र का शंप्र वृ त्तिं
मो मे पाण्ड
द्वेष्टि संप्र वृ त्तानि
नि वृ त्तानि काङ्क्षति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.