१४.२५
मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
Summary Who remains eal to honour and to dishonour, and eal to the sides of [both] the friend and the foe; and who has given up all fruits of his initiatives-he is said to have transcended the Strands.
पदच्छेदः
मानावमानयोस्तुल्यस्तुल्योमान–अवमान (७.२)–तुल्य (१.१)–तुल्य (१.१)
मित्रारिपक्षयोःमित्र–अरि–पक्ष (७.२)
सर्वारम्भपरित्यागीसर्व–आरम्भ–परित्यागिन् (१.१)
योयद् (१.१)
मद्भक्तःमद्–भक्त (१.१)
तद् (१.१)
मेमद् (६.१)
प्रियःप्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा ना मा यो स्तुल्य
स्तु ल्यो मि त्रारिक्ष योः
र्वाम्भ रि त्या गी
गु णा ती तःच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.