१४.२६
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥
Summary Whosoever serves Me alone with an unfailing devotion-Yoga, he, transcending these Strands, turns to be the Brahman.
पदच्छेदः
मांमद् (२.१)
(अव्ययः)
योयद् (१.१)
ऽव्यभिचारेणअव्यभिचार (३.१)
भक्तियोगेनभक्ति–योग (३.१)
सेवतेसेवते (√सेव् लट् प्र.पु. एक.)
तद् (१.१)
गुणान्समतीत्यैतान्ब्रह्मभूयायगुण (२.३)–समतीत्य (√समति-इ + ल्यप्)–एतद् (२.३)–ब्रह्मन्–भूय (४.१)
कल्पतेकल्पते (√क्ᄆप् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मां योऽव्यभि चा रे
क्ति यो गे से ते
गु णान्स ती त्यै ता
न्ब्रह्म भू याल्प ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.