१६.१३
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥
Summary 'This has been gained by me to-day; this object of my desire I shall attain in future; this is mine [now]; and this wealth also shall be mine [soon]';
पदच्छेदः
इदमद्यइदम् (१.१)–अद्य (अव्ययः)
मयामद् (३.१)
लब्धम्लब्ध (√लभ् + क्त, १.१)
इदंइदम् (२.१)
प्राप्स्येप्राप्स्ये (√प्र-आप् लृट् उ.पु. )
मनोरथम्मनोरथ (२.१)
इदमस्तीदमपिइदम् (१.१)–अस्ति (√अस् लट् प्र.पु. एक.)–इदम् (१.१)–अपि (अव्ययः)
मेमद् (६.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
पुनर्धनम्पुनर् (अव्ययः)–धन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्य याब्ध
मि दं प्रा प्स्ये नो थम्
स्तीपि मे
विष्यतिपुर्ध नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.