१६.१४
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥
Summary 'That enemy has been slain by me; and I shall slay others also; I am the lord; I am a man of enjoyment; I am successful, mighty and happy';
पदच्छेदः
असौअदस् (१.१)
मयामद् (३.१)
हतःहत (√हन् + क्त, १.१)
शत्रुर्शत्रु (१.१)
हनिष्येहनिष्ये (√हन् लृट् उ.पु. )
चापरानपि (अव्ययः)–अपर (२.३)–अपि (अव्ययः)
ईश्वरोईश्वर (१.१)
ऽहम्मद् (१.१)
अहंमद् (१.१)
भोगीभोगिन् (१.१)
सिद्धोसिद्ध (√सिध् + क्त, १.१)
ऽहंमद् (१.१)
बलवान्सुखीबलवत् (१.१)–सुखिन् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सौ या तःत्रु
र्ह नि ष्ये चा रापि
श्व रोऽह हं भो गी
सि द्धो ऽहं वान्सु खी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.