१७.१२
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥
Summary What is offered aiming at fruit and also only for the sake of display-know that sacrifice to be of the Rajas (Strand) and to be transitary and impermanent.
पदच्छेदः
अभिसंधायअभिसंधाय (√अभिसम्-धा + ल्यप्)
तुतु (अव्ययः)
फलंफल (२.१)
दम्भार्थमपिदम्भ–अर्थ (२.१)–अपि (अव्ययः)
चैव (अव्ययः)–एव (अव्ययः)
यत्यद् (१.१)
इज्यतेइज्यते (√यज् प्र.पु. एक.)
भरतश्रेष्ठभरत–श्रेष्ठ (८.१)
तंतद् (२.१)
यज्ञंयज्ञ (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
राजसम्राजस (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भि सं धातु लं
म्भार्थपि चै यत्
ज्य ते श्रेष्ठ
तं ज्ञं विद्धि रा सम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.