१७.११
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥
Summary That sacrifice is of the Sattva (Strand), which is offered, as found in the injunction, by men craving for no fruit, by stabilizing their mind with the thought that it is just a thing to be offered.
पदच्छेदः
अफलाकाङ्क्षिभिर्यज्ञो (अव्ययः)–फल–आकाङ्क्षिन् (३.३)–यज्ञ (१.१)
विधिदृष्टोविधि–दृष्ट (√दृश् + क्त, १.१)
यद् (१.१)
इज्यतेइज्यते (√यज् प्र.पु. एक.)
यष्टव्यमेवेतियष्टव्य (√यज् + कृत्, १.१)–एव (अव्ययः)–इति (अव्ययः)
मनःमनस् (२.१)
समाधायसमाधाय (√समा-धा + ल्यप्)
तद् (१.१)
सात्त्विकःसात्त्विक (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ला काङ्क्षि भि र्य ज्ञो
विधि दृ ष्टोज्य ते
ष्टव्य मे वेति नः
मा धा सात्त्वि कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.