१७.१४
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥
Summary The worship to the gods, to the twice-born, to the elders and to the wise; the purity, the honesty, the state of continence, and the harmlessness-all this is said to be bodily austerity.
पदच्छेदः
देवद्विजगुरुप्राज्ञपूजनंदेव–द्विज–गुरु–प्राज्ञ–पूजन (१.१)
शौचमार्जवम्शौच (१.१)–आर्जव (१.१)
ब्रह्मचर्यमहिंसाब्रह्मचर्य (१.१)–अहिंसा (१.१)
(अव्ययः)
शारीरंशारीर (१.१)
तपतपस् (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
देद्विगु रु प्राज्ञ
पू नं शौ मार्ज वम्
ब्रह्मर्य हिं सा
शा री रंच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.