१७.१५
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥
Summary The unoffending speech which is true, and which is pleasant and beneficial; and also the practice of regular recitation of the Vedas - all this is said to be an austerity by the speech-sense.
पदच्छेदः
अनुद्वेगकरंअन् (अव्ययः)–उद्वेग–कर (१.१)
वाक्यंवाक्य (१.१)
सत्यंसत्य (१.१)
प्रियहितंप्रिय–हित (१.१)
(अव्ययः)
यत्यद् (१.१)
स्वाध्यायाभ्यसनंस्वाध्याय–अभ्यसन (१.१)
चैव (अव्ययः)–एव (अव्ययः)
वाङ्मयंवाच्–मय (१.१)
तपतपस् (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नु द्वे रं वा क्यं
त्यंप्रिहि तं यत्
स्वा ध्या याभ्य नं चै
वाङ्म यंच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.