१८.२२
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥
Summary That [instrument-of-knowledge], because of which, one, not realising the whole, gets indulged, without reason, in a particular activity, and which is unconcerned with the real nature of things and is insignificant - that is declared to be of the Tamas (Strand).
पदच्छेदः
यत्तुयद् (१.१)–तु (अव्ययः)
कृत्स्नवदेकस्मिन्कार्येकृत्स्न–वत् (अव्ययः)–एक (७.१)–कार्य (७.१)
सक्तमहैतुकम्सक्त (√सञ्ज् + क्त, १.१)–अहैतुक (१.१)
परस्योत्सादनार्थंपर (६.१)–उत्सादन–अर्थ (२.१)
वावा (अव्ययः)
तत्तामसमुदाहृतम्तद् (१.१)–तामस (१.१)–उदाहृत (√उदा-हृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्तु कृत्स्न देस्मि
न्का र्येक्त हैतु कम्
त्त्वार्थ ल्पं
त्तामु दाहृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.