१८.२१
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
Summary That instrument-of-knowledge, by means of which one considers the varied natures of different sorts in all beings as [really] different-that is regarded to be of the Rajas (Strand).
पदच्छेदः
पृथक्त्वेनपृथक्त्व (३.१)
तुतु (अव्ययः)
यज्ज्ञानंयद् (२.१)–ज्ञान (२.१)
नानाभावान्पृथग्विधान्नाना (अव्ययः)–भाव (२.३)–पृथग्विध (२.३)
यःयद् (१.१)
तद् (१.१)
सर्वेषुसर्व (७.३)
भूतेषुभूत (७.३)
नश्यत्सुनश्यत् (√नश् + शतृ, ७.३)
(अव्ययः)
विनश्यतिविनश्यति (√वि-नश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पृ क्त्वेतु ज्ज्ञा नं
ना ना भा वान्पृग्वि धान्
वेत्ति र्वेषु भू तेषु
ज्ज्ञा नं विद्धि रा सम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.