१८.२५
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥
Summary The object which is gained, due to ignorance, without considering the result, the loss, the injury to others and the strength [of one's own]-that is declared to be of the Tamas (Strand).
पदच्छेदः
अनुबन्धंअनुबन्ध (२.१)
क्षयंक्षय (२.१)
हिंसामनपेक्ष्यहिंसा (२.१)–अनपेक्ष्य (अव्ययः)
(अव्ययः)
पौरुषम्पौरुष (२.१)
मोहादारभ्यतेमोह (५.१)–आरभ्यते (√आ-रभ् प्र.पु. एक.)
कर्मकर्मन् (१.१)
यत्तत्तामसमुच्यतेयद् (१.१)–तद् (१.१)–तामस (१.१)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नु न्धंक्ष यं हिं सा
पेक्ष्य पौरु षम्
मो हा दाभ्य तेर्म
त्त त्ता मुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.