१८.२६
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥
Summary The agent who is free from attachment; who does not make any speech of egoism; who is full of contentment and enthusiasm; and who does not change [mentally] in success or in failure-that agent is said to be of the Sattva (Strand) nature.
पदच्छेदः
मुक्तसङ्गोमुक्त (√मुच् + क्त)–सङ्ग (१.१)
ऽनहंवादीअन् (अव्ययः)–अहंवादिन् (१.१)
धृत्युत्साहसमन्वितःधृति–उत्साह–समन्वित (१.१)
सिद्ध्यसिद्ध्योःसिद्धि–असिद्धि (७.२)
समोसम (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
समत्वंसम–त्व (१.१)
योगयोग (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मुक्त ङ्गोऽन हं वा दी
धृ त्यु त्सान्वि तः
सिद्ध्य सि द्ध्यो र्निर्वि का रः
र्ता सात्त्विच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.