१८.२८
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥
Summary The agent, who does not exert, is vulgar, obstinate and deceitful; who is a man of wickedness and is lazy, sorrowful, and procrastinating - that agent is said to be of the Tamas (Strand).
पदच्छेदः
अयुक्तःअयुक्त (१.१)
प्राकृतःप्राकृत (१.१)
स्तब्धःस्तब्ध (√स्तम्भ् + क्त, १.१)
शठोशठ (१.१)
नैकृतिकोनैकृतिक (१.१)
ऽलसःअलस (१.१)
विषादीविषादिन् (१.१)
दीर्घसूत्रीदीर्घसूत्रिन् (१.१)
(अव्ययः)
कर्ताकर्तृ (१.१)
तामसतामस (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु क्तः प्राकृ तः स्त ब्धः
ठो नैकृति कोऽल सः
वि षा दी दीर्घ सू त्री
र्ता ताच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.