१८.२७
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥
Summary The agent, who is a man of passion; who craves for the fruit of his action, and is avaricious; who is injurious by nature, is impure and is overpowered by joy and griefthat agent is proclaimed to be of the Rajas (Strand).
पदच्छेदः
रागीरागिन् (१.१)
कर्मफलप्रेप्सुर्लुब्धोकर्मन्–फल–प्रेप्सु (१.१)–लुब्ध (√लुभ् + क्त, १.१)
हिंसात्मकोहिंसा–आत्मक (१.१)
ऽशुचिःअशुचि (१.१)
हर्षशोकान्वितःहर्ष–शोक–अन्वित (१.१)
कर्ताकर्तृ (१.१)
राजसःराजस (१.१)
परिकीर्तितःपरिकीर्तित (√परि-कीर्तय् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा गीर्म प्रेप्सु
र्लु ब्धो हिं सात्म कोऽशु चिः
र्ष शो कान्वि तः र्ता
रा सःरि कीर्ति तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.