१८.३२
अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥
Summary The intellect which, containing darkness (ignorance), conceives the unrighteous one as righteous and all things topsy-turvy-that intellect is deemed to be of the Tamas (Strand).
पदच्छेदः
अधर्मंअधर्म (२.१)
धर्ममितिधर्म (२.१)–इति (अव्ययः)
यायद् (१.१)
मन्यतेमन्यते (√मन् लट् प्र.पु. एक.)
तमसावृतातमस् (३.१)–आवृत (√आ-वृ + क्त, १.१)
अयथावत्प्रजानातिअयथावत् (अव्ययः)–प्रजानाति (√प्र-ज्ञा लट् प्र.पु. एक.)
बुद्धिःबुद्धि (१.१)
सातद् (१.१)
पार्थपार्थ (८.१)
राजसीराजस (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्मंर्ममिति या
न्य ते सावृ ता
र्वा र्थान्वि री तांश्च
बु द्धिः सा पार्थ ता सी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.