१८.३३
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥
Summary The unfailing content because of which one restrains, with Yoga, the activities of mind, the living breath and the senses-that content is considered to be of the Sattva (Strand).
पदच्छेदः
धृत्याधृति (३.१)
ययायद् (३.१)
धारयतेधारयते (√धारय् लट् प्र.पु. एक.)
मनःप्राणेन्द्रियक्रियाःमनस्–प्राण–इन्द्रिय–क्रिया (२.३)
बन्धंबन्ध (२.१)
मोक्षंमोक्ष (२.१)
(अव्ययः)
यायद् (१.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
बुद्धिःबुद्धि (१.१)
सातद् (१.१)
पार्थपार्थ (८.१)
सात्त्विकीसात्त्विक (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धृ त्या या धा ते
नः प्रा णेन्द्रिक्रि याः
यो गे नाव्यभि चा रि ण्या
धृ तिः सा पार्थ सात्त्वि की
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.