१८.३५
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥
Summary The content, whery a foolish man does not give up his sleep, fear, grief, despondency and also arrogancethat content is deemed to be of the Tamas (Strand).
पदच्छेदः
ययायद् (३.१)
स्वप्नंस्वप्न (२.१)
भयंभय (२.१)
शोकंशोक (२.१)
विषादंविषाद (२.१)
मदमेवमद (२.१)–एव (अव्ययः)
(अव्ययः)
सर्वार्थान्विपरीतांश्चसर्व–अर्थ (२.३)–विपरीत (२.३)–च (अव्ययः)
बुद्धिःबुद्धि (१.१)
सातद् (१.१)
पार्थपार्थ (८.१)
तामसीतामस (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या स्व प्नं यं शो कं
वि षा दं मे
वि मुञ्चति दु र्मे धा
धृ तिः सा पार्थ ता सी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.