१८.३६
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥
Summary O best among the Bharatas ! Now from Me you must also listen to the three-fold happiness where one gets delighted by practice, and attains the end of suffering.
पदच्छेदः
सुखंसुख (२.१)
त्विदानींतु (अव्ययः)–इदानीम् (अव्ययः)
त्रिविधंत्रिविध (२.१)
शृणुशृणु (√श्रु लोट् म.पु. )
मेमद् (६.१)
भरतर्षभभरत–ऋषभ (८.१)
अभ्यासाद्रमतेअभ्यास (५.१)–रमते (√रम् लट् प्र.पु. एक.)
यत्रयत्र (अव्ययः)
दुःखान्तंदुःख–अन्त (२.१)
(अव्ययः)
निगच्छतिनिगच्छति (√नि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु खंत्वि दा नींत्रिवि धं
शृणु मेर्ष
भ्या साद्र तेत्र
दुः खा न्तंनिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.