१८.६४
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
Summary Yet again, you must listen to My ultimate (or supreme) message which is the highest secret of all. You are My dear one and have a firm intellect. Hence I shall tell you what is good to you :
पदच्छेदः
भूयभूयस् (अव्ययः)
एवएव (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
शृणुशृणु (√श्रु लोट् म.पु. )
मेमद् (६.१)
परमंपरम (२.१)
वचःवचस् (२.१)
इष्टोइष्ट (√इष् + क्त, १.१)
ऽसिअसि (√अस् लट् म.पु. )
मेमद् (६.१)
दृढमितिदृढम् (अव्ययः)–इति (अव्ययः)
ततोततस् (अव्ययः)
वक्ष्यामिवक्ष्यामि (√वच् लृट् उ.पु. )
तेत्वद् (४.१)
हितम्हित (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व गुह्य मं भू यः
शृणु मे मं चः
ष्टोऽसि मेदृमिति
तो क्ष्यामि तेहि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.