१८.६३
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥
Summary Thus the [path of] wisdom, a better secret than all the secrets has been expounded to you by Me; comprehend it fully and then act as you please.
पदच्छेदः
इतिइति (अव्ययः)
तेत्वद् (४.१)
ज्ञानमाख्यातंज्ञान (१.१)–आख्यात (√आ-ख्या + क्त, १.१)
गुह्याद्गुह्यतरंगुह्य (५.१)–गुह्यतर (१.१)
मयामद् (३.१)
विमृश्यैतदशेषेणविमृश्य (√वि-मृश् + ल्यप्)–एतद् (२.१)–अशेषेण (अव्ययः)
यथेच्छसियथा (अव्ययः)–इच्छसि (√इष् लट् म.पु. )
तथातथा (अव्ययः)
कुरुकुरु (√कृ लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति ते ज्ञा मा ख्या तं
गु ह्या द्गुह्य रं या
वि मृ श्यै शे षे
थेच्छसि थाकुरु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.