१८.७८
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
Summary Where Krsna, the Lord of Yogins remains, where the son of Prtha holds his bow, there lie fortune, victory, prosperity and firm justice-so I believe.
पदच्छेदः
यत्रयत्र (अव्ययः)
योगेश्वरःयोगेश्वर (१.१)
कृष्णोकृष्ण (१.१)
यत्रयत्र (अव्ययः)
पार्थोपार्थ (१.१)
धनुर्धरःधनुस्–धर (१.१)
तत्रतत्र (अव्ययः)
श्रीर्विजयोश्री (१.१)–विजय (१.१)
भूतिर्ध्रुवाभूति (१.१)–ध्रुव (१.१)
नीतिर्मतिर्ममनीति (१.१)–मति (१.१)–मद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र यो गेश्व रः कृ ष्णो
त्र पा र्थो नुर्ध रः
त्र श्रीर्वि यो भूति
र्ध्रु वा नी तिर्म तिर्म
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.