२.२
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥
Summary The Bhagavat said O Arjuna ! At a critical moment, whence did this sinful act come to you which is practised by men of ignoble (low) birth and which is leading to the hell and is inglorious ?
पदच्छेदः
कुतस्त्वाकुतस् (अव्ययः)–त्वद् (२.१)
कश्मलमिदंकश्मल (१.१)–इदम् (१.१)
विषमेविषम (७.१)
समुपस्थितम्समुपस्थित (√समुप-स्था + क्त, १.१)
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुनअन् (अव्ययः)–आर्य–जुष्ट (√जुष् + क्त, १.१)–अ (अव्ययः)–स्वर्ग्य (१.१)–अ (अव्ययः)–कीर्ति–कर (१.१)–अर्जुन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कु स्त्वाश्ममि दं
वि मेमुस्थि तम्
नार्य जुष्ट स्वर्ग्य
कीर्तिर्जु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.