२.३
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥
Summary Stoop not to unmanliness, O son of Kunti ! It does not befit you. Shirking off the petty weakness of heart, arise, O scorcher of the foes !
पदच्छेदः
क्लैब्यंक्लैब्य (२.१)
मामा (अव्ययः)
स्मस्म (अव्ययः)
गमःगमः (√गम् म.पु. )
पार्थपार्थ (८.१)
नैतत्त्वय्युपपद्यते (अव्ययः)–एतद् (१.१)–त्वद् (७.१)–उपपद्यते (√उप-पद् लट् प्र.पु. एक.)
क्षुद्रंक्षुद्र (२.१)
हृदयदौर्बल्यंहृदय–दौर्बल्य (२.१)
त्यक्त्वोत्तिष्ठत्यक्त्वा (√त्यज् + क्त्वा)–उत्तिष्ठ (√उत्-स्था लोट् म.पु. )
परंतपपरंतप (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्लै ब्यं मास्म मः पार्थ
नै त्त्वय्युद्य ते
क्षु द्रंहृ दौ र्ब ल्यं
त्य क्त्वो त्तिष्ठ रं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.