२.२७
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥
Summary Death is certain indeed for what is born; and birth is certain for what is dead. Therefore you should not lament over a thing that is unavoidable.
पदच्छेदः
जातस्यजात (√जन् + क्त, ६.१)
हिहि (अव्ययः)
ध्रुवोध्रुव (१.१)
मृत्युर्मृत्यु (१.१)
ध्रुवंध्रुव (१.१)
जन्मजन्मन् (१.१)
मृतस्यमृत (√मृ + क्त, ६.१)
(अव्ययः)
तस्मादेवंतस्मात् (अव्ययः)–एवम् (अव्ययः)
विदित्वैनंविदित्वा (√विद् + क्त्वा)–एनद् (२.१)
नानुशोचितुमर्हसि (अव्ययः)–अनुशोचितुम् (√अनु-शुच् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जास्य हिध्रु वो मृत्यु
र्ध्रु वंन्ममृस्य
स्मारि हा र्ये ऽर्थे
त्वं शोचितुर्हसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.